कक्षा 8th और 10th सभी विषय उपलब्ध
1: ग्रामम् अभितः जलमस्ति।' अत्र 'ग्रामम्' पदे का विभक्तिः?
2: रामः मोहनेन सह विद्यालयं गच्छति।' अत्र 'मोहनेन' पदे का विभक्तिः?
3: रामाय नमः।' अत्र 'रामाय' पदे का विभक्तिः?
4: अलं हसितेन।' अत्र 'हसितेन' पदे का विभक्तिः?
5: विद्यालय परितः वृक्षाः सन्ति।' अत्र 'विद्यालय' पदे का विभक्तिः?
6: जनकेन सह पुत्रः गतः।' अत्र 'जनकेन' पदे का विभक्तिः?
7: गणेशाय नमः।' अत्र 'गणेशाय' पदे का विभक्तिः?
8: अलं विवादेन।' अत्र 'विवादेन' पदे का विभक्तिः?
9: सः कलमेन लिखति।' अत्र 'कलमेन' पदे का विभक्तिः?
10: वृक्षात् पत्राणि पतन्ति।' अत्र 'वृक्षात्' पदे का विभक्तिः?
11: बालकाय मोदकं रोचते।' अत्र 'बालकाय' पदे का विभक्तिः?
12: छात्रेषु गोपालः कुशलः।' अत्र 'छात्रेषु' पदे का विभक्तिः?
13: सः वृद्धः शिरसा खल्वाटः।' अत्र 'शिरसा' पदे का विभक्तिः?
14: त्वया साकं अहं गच्छामि।' अत्र 'त्वया' पदे का विभक्तिः?
15: हरिः वैकुण्ठम् अधितिष्ठति।' अत्र 'वैकुण्ठम्' पदे का विभक्तिः?
16: धनं विना कार्य न चलति।' अत्र 'धनं' पदे का विभक्तिः?
17: कविषु कालिदासः श्रेष्ठतमः।' अत्र 'कविषु' पदे का विभक्तिः?
18: सर्वतः वृक्षाः सन्ति।' अत्र 'सर्वतः' पदे का विभक्तिः?
19: रमया सह गीता गच्छति।' अत्र 'रमया' पदे का विभक्तिः?
20: स्वस्ति छात्राय।' अत्र 'छात्राय' पदे का विभक्तिः?
No quiz performances recorded yet.