कक्षा 8th और 10th सभी विषय उपलब्ध
1: जननी जन्मभूमिश्च पदे कः समासः?
2: रावणस्य नगरी का आसीत्?
3: दशाननः पदे कः समासः?
4: श्रीरामः कस्य आज्ञया वनम् अगच्छत्?
5: स्वर्गादपि गरीयसी अत्र "गरीयसी" पदे कः प्रत्ययः?
6: लङ्कापतिः पदस्य विग्रहः कः?
7: रामरावणौ पदे कः समासः?
8: सीतापहरणं कः अकरोत्?
9: प्रतिदिनम् पदे कः समासः?
10: त्रिलोकी पदस्य समासविग्रहः कः?
11: आज्ञापालकः पदे उपसर्गः कः?
12: भारतभूमिः कैः विश्ववन्दनीया अस्ति?
13: निर्विघ्नम् पदस्य समासविग्रहः कः?
14: उपगङ्गम् पदे कः समासः?
15: श्वेतकेतुः पदे कः समासः?
16: रामः कस्मै लक्ष्मणं प्रेषितवान्?
17: जितेन्द्रियः पदस्य विग्रहः कः?
18: यथाकालम् पदे कः समासः?
19: राज्याभिषेकाय पदे का विभक्तिः?
20: स्वभार्यया पदे का विभक्तिः?