Pre Foundation (Quiz & DPP)

कक्षा 8th और 10th सभी विषय उपलब्ध

guest@gmail.com


MCQ Quiz with Detailed Tracking
Class - 8th Subject - Sanskrit(95)
Quiz No - 5

1: जननी जन्मभूमिश्च पदे कः समासः?





2: रावणस्य नगरी का आसीत्?





3: दशाननः पदे कः समासः?





4: श्रीरामः कस्य आज्ञया वनम् अगच्छत्?





5: स्वर्गादपि गरीयसी अत्र "गरीयसी" पदे कः प्रत्ययः?





6: लङ्कापतिः पदस्य विग्रहः कः?





7: रामरावणौ पदे कः समासः?





8: सीतापहरणं कः अकरोत्?





9: प्रतिदिनम् पदे कः समासः?





10: त्रिलोकी पदस्य समासविग्रहः कः?





11: आज्ञापालकः पदे उपसर्गः कः?





12: भारतभूमिः कैः विश्ववन्दनीया अस्ति?





13: निर्विघ्नम् पदस्य समासविग्रहः कः?





14: उपगङ्गम् पदे कः समासः?





15: श्वेतकेतुः पदे कः समासः?





16: रामः कस्मै लक्ष्मणं प्रेषितवान्?





17: जितेन्द्रियः पदस्य विग्रहः कः?





18: यथाकालम् पदे कः समासः?





19: राज्याभिषेकाय पदे का विभक्तिः?





20: स्वभार्यया पदे का विभक्तिः?





Class Performances

User Name Score Total Que. Result
GUEST 20 20 100.00%
GUEST 14 20 70.00%
GUEST 17 20 85.00%
GUEST 19 20 95.00%
GUEST 18 20 90.00%
GUEST 8 20 40.00%
GUEST 17 20 85.00%