Pre Foundation (Quiz & DPP)

कक्षा 8th और 10th सभी विषय उपलब्ध

guest@gmail.com


MCQ Quiz with Detailed Tracking
Class - 8th Subject - Sanskrit(95)
Quiz No - 49

1: नेत्रेण काणः' इत्यत्र 'नेत्रेण' पदे का विभक्तिः?





2: बालकः पित्रा सह गच्छति।' अत्र 'पित्रा' पदे का विभक्तिः?





3: सः गृहात् आगच्छति।' अत्र 'गृहात्' पदे का विभक्तिः?





4: ग्रामं परितः वृक्षाः सन्ति।' अत्र 'ग्रामं' पदे का विभक्तिः?





5: गुरवे नमः।' अत्र 'गुरवे' पदे का विभक्तिः?





6: अलं भोजनेन।' अत्र 'भोजनेन' पदे का विभक्तिः?





7: बालकः सिंहात् बिभेति।' अत्र 'सिंहात्' पदे का विभक्तिः?





8: धिक् दुर्जनम्।' अत्र 'दुर्जनम्' पदे का विभक्तिः?





9: सः ग्रामं प्रति गच्छति।' अत्र 'ग्रामं' पदे का विभक्तिः?





10: रामात् पटुतरः सुरेशोऽस्ति।' अत्र 'रामात्' पदे का विभक्तिः?





11: छात्रेषु सुधीरः चतुरतमः।' अत्र 'छात्रेषु' पदे का विभक्तिः?





12: श्यामः कार्ये लग्नः।' अत्र 'कार्ये' पदे का विभक्तिः?





13: माम् उभयतः बालकौ स्तः।' अत्र 'माम्' पदे का विभक्तिः?





14: पिता पुत्राय क्रुध्यति।' अत्र 'पुत्राय' पदे का विभक्तिः?





15: बालकाय पठनं रोचते।' अत्र 'बालकाय' पदे का विभक्तिः?





16: नदीषु गङ्गा पवित्रतमा।' अत्र 'नदीषु' पदे का विभक्तिः?





17: सोमदत्तः रात्रौ क्षेत्रे कार्यं करिष्यति।' अत्र 'क्षेत्रे' पदे का विभक्तिः?





18: नदीनां गङ्गा पवित्रतमा।' अत्र 'नदीनां' पदे का विभक्तिः?





19: गङ्गा हिमालयात् प्रभवति।' अत्र 'हिमालयात्' पदे का विभक्तिः?





20: धनं विना जीवनं व्यर्थम्।' अत्र 'धनं' पदे का विभक्तिः?





Class Performances

No quiz performances recorded yet.