कक्षा 8th और 10th सभी विषय उपलब्ध
1: गुहायाः स्वामी कः आसीत्?
2: सिंहपदपद्धतिः कुत्र प्रविष्टा दृश्यते?
3: शृगालः किं श्रुत्वा भीतः?
4: अस्ति पदे कः लकारः?
5: शृगालस्य उक्तिः "यदि त्वं मां न आह्वयसि तर्हि..." किम्?
6: सिंहः शृगालं कथम् आह्वयत्?
7: प्रतिध्वनिः पदस्य अर्थः कः?
8: कथायाः सारः किम्?
9: तर्कयामि पदस्य अर्थः कः?
10: क्षुधातः पदस्य विग्रहः कः?
11: आह्वानम् पदस्य पर्यायः कः?
12: शृगालः किम् अपठत्?
13: समागच्छत् पदे कः लकारः?
14: विनष्टोऽस्मि अत्र कः सन्धिः?
15: परिभ्रमन् पदस्य अर्थः कः?
16: गुहा केन प्रतिध्वनिता?
17: सहसा पदस्य अर्थः कः?
18: अत्रैव पदे कः समासः?
19: जरा पदस्य अर्थः कः?
20: कः अनागतं कुर्वन् शोभते?
No quiz performances recorded yet.