Pre Foundation (Quiz & DPP)

कक्षा 8th और 10th सभी विषय उपलब्ध

guest@gmail.com


MCQ Quiz with Detailed Tracking
Class - 8th Subject - Sanskrit
Quiz No - 4

1: गुहायाः स्वामी कः आसीत्?





2: सिंहपदपद्धतिः कुत्र प्रविष्टा दृश्यते?





3: शृगालः किं श्रुत्वा भीतः?





4: अस्ति पदे कः लकारः?





5: शृगालस्य उक्तिः "यदि त्वं मां न आह्वयसि तर्हि..." किम्?





6: सिंहः शृगालं कथम् आह्वयत्?





7: प्रतिध्वनिः पदस्य अर्थः कः?





8: कथायाः सारः किम्?





9: तर्कयामि पदस्य अर्थः कः?





10: क्षुधातः पदस्य विग्रहः कः?





11: आह्वानम् पदस्य पर्यायः कः?





12: शृगालः किम् अपठत्?





13: समागच्छत् पदे कः लकारः?





14: विनष्टोऽस्मि अत्र कः सन्धिः?





15: परिभ्रमन् पदस्य अर्थः कः?





16: गुहा केन प्रतिध्वनिता?





17: सहसा पदस्य अर्थः कः?





18: अत्रैव पदे कः समासः?





19: जरा पदस्य अर्थः कः?





20: कः अनागतं कुर्वन् शोभते?





Class Performances

No quiz performances recorded yet.