कक्षा 8th और 10th सभी विषय उपलब्ध
1: एकादशानां पञ्च कति?
2: द्वादशानां अष्ट कति?
3: त्रयोदशानां चत्वारि कति?
4: चतुर्दशानां दश कति?
5: पञ्चदशानां षट् कति?
6: षोडशानां नव कति?
7: सप्तदशानां द्वे कति?
8: अष्टादशानां दश कति?
9: नवदशानां त्रीणि कति?
10: विंशतेः पञ्च कति?
11: एकादशानां नव कति?
12: द्वादशानां षट् कति?
13: त्रयोदशानां एकम् कति?
14: चतुर्दशानां सप्त कति?
15: पञ्चदशानां द्वे कति?
16: षोडशानां पञ्च कति?
17: सप्तदशानां नव कति?
18: अष्टादशानां षट् कति?
19: नवदशानां अष्ट कति?
20: विंशतेः अष्ट कति?
No quiz performances recorded yet.